Declension table of ?dharuṇahvara

Deva

NeuterSingularDualPlural
Nominativedharuṇahvaram dharuṇahvare dharuṇahvarāṇi
Vocativedharuṇahvara dharuṇahvare dharuṇahvarāṇi
Accusativedharuṇahvaram dharuṇahvare dharuṇahvarāṇi
Instrumentaldharuṇahvareṇa dharuṇahvarābhyām dharuṇahvaraiḥ
Dativedharuṇahvarāya dharuṇahvarābhyām dharuṇahvarebhyaḥ
Ablativedharuṇahvarāt dharuṇahvarābhyām dharuṇahvarebhyaḥ
Genitivedharuṇahvarasya dharuṇahvarayoḥ dharuṇahvarāṇām
Locativedharuṇahvare dharuṇahvarayoḥ dharuṇahvareṣu

Compound dharuṇahvara -

Adverb -dharuṇahvaram -dharuṇahvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria