Declension table of ?dharmottarīya

Deva

MasculineSingularDualPlural
Nominativedharmottarīyaḥ dharmottarīyau dharmottarīyāḥ
Vocativedharmottarīya dharmottarīyau dharmottarīyāḥ
Accusativedharmottarīyam dharmottarīyau dharmottarīyān
Instrumentaldharmottarīyeṇa dharmottarīyābhyām dharmottarīyaiḥ dharmottarīyebhiḥ
Dativedharmottarīyāya dharmottarīyābhyām dharmottarīyebhyaḥ
Ablativedharmottarīyāt dharmottarīyābhyām dharmottarīyebhyaḥ
Genitivedharmottarīyasya dharmottarīyayoḥ dharmottarīyāṇām
Locativedharmottarīye dharmottarīyayoḥ dharmottarīyeṣu

Compound dharmottarīya -

Adverb -dharmottarīyam -dharmottarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria