Declension table of ?dharmopadha

Deva

MasculineSingularDualPlural
Nominativedharmopadhaḥ dharmopadhau dharmopadhāḥ
Vocativedharmopadha dharmopadhau dharmopadhāḥ
Accusativedharmopadham dharmopadhau dharmopadhān
Instrumentaldharmopadhena dharmopadhābhyām dharmopadhaiḥ dharmopadhebhiḥ
Dativedharmopadhāya dharmopadhābhyām dharmopadhebhyaḥ
Ablativedharmopadhāt dharmopadhābhyām dharmopadhebhyaḥ
Genitivedharmopadhasya dharmopadhayoḥ dharmopadhānām
Locativedharmopadhe dharmopadhayoḥ dharmopadheṣu

Compound dharmopadha -

Adverb -dharmopadham -dharmopadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria