Declension table of ?dharmopadeśaka

Deva

MasculineSingularDualPlural
Nominativedharmopadeśakaḥ dharmopadeśakau dharmopadeśakāḥ
Vocativedharmopadeśaka dharmopadeśakau dharmopadeśakāḥ
Accusativedharmopadeśakam dharmopadeśakau dharmopadeśakān
Instrumentaldharmopadeśakena dharmopadeśakābhyām dharmopadeśakaiḥ dharmopadeśakebhiḥ
Dativedharmopadeśakāya dharmopadeśakābhyām dharmopadeśakebhyaḥ
Ablativedharmopadeśakāt dharmopadeśakābhyām dharmopadeśakebhyaḥ
Genitivedharmopadeśakasya dharmopadeśakayoḥ dharmopadeśakānām
Locativedharmopadeśake dharmopadeśakayoḥ dharmopadeśakeṣu

Compound dharmopadeśaka -

Adverb -dharmopadeśakam -dharmopadeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria