Declension table of ?dharmopadeśa

Deva

MasculineSingularDualPlural
Nominativedharmopadeśaḥ dharmopadeśau dharmopadeśāḥ
Vocativedharmopadeśa dharmopadeśau dharmopadeśāḥ
Accusativedharmopadeśam dharmopadeśau dharmopadeśān
Instrumentaldharmopadeśena dharmopadeśābhyām dharmopadeśaiḥ dharmopadeśebhiḥ
Dativedharmopadeśāya dharmopadeśābhyām dharmopadeśebhyaḥ
Ablativedharmopadeśāt dharmopadeśābhyām dharmopadeśebhyaḥ
Genitivedharmopadeśasya dharmopadeśayoḥ dharmopadeśānām
Locativedharmopadeśe dharmopadeśayoḥ dharmopadeśeṣu

Compound dharmopadeśa -

Adverb -dharmopadeśam -dharmopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria