Declension table of ?dharmeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativedharmeśvaratīrtham dharmeśvaratīrthe dharmeśvaratīrthāni
Vocativedharmeśvaratīrtha dharmeśvaratīrthe dharmeśvaratīrthāni
Accusativedharmeśvaratīrtham dharmeśvaratīrthe dharmeśvaratīrthāni
Instrumentaldharmeśvaratīrthena dharmeśvaratīrthābhyām dharmeśvaratīrthaiḥ
Dativedharmeśvaratīrthāya dharmeśvaratīrthābhyām dharmeśvaratīrthebhyaḥ
Ablativedharmeśvaratīrthāt dharmeśvaratīrthābhyām dharmeśvaratīrthebhyaḥ
Genitivedharmeśvaratīrthasya dharmeśvaratīrthayoḥ dharmeśvaratīrthānām
Locativedharmeśvaratīrthe dharmeśvaratīrthayoḥ dharmeśvaratīrtheṣu

Compound dharmeśvaratīrtha -

Adverb -dharmeśvaratīrtham -dharmeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria