Declension table of ?dharmeśa

Deva

MasculineSingularDualPlural
Nominativedharmeśaḥ dharmeśau dharmeśāḥ
Vocativedharmeśa dharmeśau dharmeśāḥ
Accusativedharmeśam dharmeśau dharmeśān
Instrumentaldharmeśena dharmeśābhyām dharmeśaiḥ dharmeśebhiḥ
Dativedharmeśāya dharmeśābhyām dharmeśebhyaḥ
Ablativedharmeśāt dharmeśābhyām dharmeśebhyaḥ
Genitivedharmeśasya dharmeśayoḥ dharmeśānām
Locativedharmeśe dharmeśayoḥ dharmeśeṣu

Compound dharmeśa -

Adverb -dharmeśam -dharmeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria