Declension table of ?dharmaśāstroddhṛtavacana

Deva

NeuterSingularDualPlural
Nominativedharmaśāstroddhṛtavacanam dharmaśāstroddhṛtavacane dharmaśāstroddhṛtavacanāni
Vocativedharmaśāstroddhṛtavacana dharmaśāstroddhṛtavacane dharmaśāstroddhṛtavacanāni
Accusativedharmaśāstroddhṛtavacanam dharmaśāstroddhṛtavacane dharmaśāstroddhṛtavacanāni
Instrumentaldharmaśāstroddhṛtavacanena dharmaśāstroddhṛtavacanābhyām dharmaśāstroddhṛtavacanaiḥ
Dativedharmaśāstroddhṛtavacanāya dharmaśāstroddhṛtavacanābhyām dharmaśāstroddhṛtavacanebhyaḥ
Ablativedharmaśāstroddhṛtavacanāt dharmaśāstroddhṛtavacanābhyām dharmaśāstroddhṛtavacanebhyaḥ
Genitivedharmaśāstroddhṛtavacanasya dharmaśāstroddhṛtavacanayoḥ dharmaśāstroddhṛtavacanānām
Locativedharmaśāstroddhṛtavacane dharmaśāstroddhṛtavacanayoḥ dharmaśāstroddhṛtavacaneṣu

Compound dharmaśāstroddhṛtavacana -

Adverb -dharmaśāstroddhṛtavacanam -dharmaśāstroddhṛtavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria