Declension table of ?dharmaśāstrasudhānidhi

Deva

MasculineSingularDualPlural
Nominativedharmaśāstrasudhānidhiḥ dharmaśāstrasudhānidhī dharmaśāstrasudhānidhayaḥ
Vocativedharmaśāstrasudhānidhe dharmaśāstrasudhānidhī dharmaśāstrasudhānidhayaḥ
Accusativedharmaśāstrasudhānidhim dharmaśāstrasudhānidhī dharmaśāstrasudhānidhīn
Instrumentaldharmaśāstrasudhānidhinā dharmaśāstrasudhānidhibhyām dharmaśāstrasudhānidhibhiḥ
Dativedharmaśāstrasudhānidhaye dharmaśāstrasudhānidhibhyām dharmaśāstrasudhānidhibhyaḥ
Ablativedharmaśāstrasudhānidheḥ dharmaśāstrasudhānidhibhyām dharmaśāstrasudhānidhibhyaḥ
Genitivedharmaśāstrasudhānidheḥ dharmaśāstrasudhānidhyoḥ dharmaśāstrasudhānidhīnām
Locativedharmaśāstrasudhānidhau dharmaśāstrasudhānidhyoḥ dharmaśāstrasudhānidhiṣu

Compound dharmaśāstrasudhānidhi -

Adverb -dharmaśāstrasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria