Declension table of ?dharmaśāstrasaṅgrahaśloka

Deva

MasculineSingularDualPlural
Nominativedharmaśāstrasaṅgrahaślokaḥ dharmaśāstrasaṅgrahaślokau dharmaśāstrasaṅgrahaślokāḥ
Vocativedharmaśāstrasaṅgrahaśloka dharmaśāstrasaṅgrahaślokau dharmaśāstrasaṅgrahaślokāḥ
Accusativedharmaśāstrasaṅgrahaślokam dharmaśāstrasaṅgrahaślokau dharmaśāstrasaṅgrahaślokān
Instrumentaldharmaśāstrasaṅgrahaślokena dharmaśāstrasaṅgrahaślokābhyām dharmaśāstrasaṅgrahaślokaiḥ dharmaśāstrasaṅgrahaślokebhiḥ
Dativedharmaśāstrasaṅgrahaślokāya dharmaśāstrasaṅgrahaślokābhyām dharmaśāstrasaṅgrahaślokebhyaḥ
Ablativedharmaśāstrasaṅgrahaślokāt dharmaśāstrasaṅgrahaślokābhyām dharmaśāstrasaṅgrahaślokebhyaḥ
Genitivedharmaśāstrasaṅgrahaślokasya dharmaśāstrasaṅgrahaślokayoḥ dharmaśāstrasaṅgrahaślokānām
Locativedharmaśāstrasaṅgrahaśloke dharmaśāstrasaṅgrahaślokayoḥ dharmaśāstrasaṅgrahaślokeṣu

Compound dharmaśāstrasaṅgrahaśloka -

Adverb -dharmaśāstrasaṅgrahaślokam -dharmaśāstrasaṅgrahaślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria