Declension table of ?dharmayukta

Deva

MasculineSingularDualPlural
Nominativedharmayuktaḥ dharmayuktau dharmayuktāḥ
Vocativedharmayukta dharmayuktau dharmayuktāḥ
Accusativedharmayuktam dharmayuktau dharmayuktān
Instrumentaldharmayuktena dharmayuktābhyām dharmayuktaiḥ dharmayuktebhiḥ
Dativedharmayuktāya dharmayuktābhyām dharmayuktebhyaḥ
Ablativedharmayuktāt dharmayuktābhyām dharmayuktebhyaḥ
Genitivedharmayuktasya dharmayuktayoḥ dharmayuktānām
Locativedharmayukte dharmayuktayoḥ dharmayukteṣu

Compound dharmayukta -

Adverb -dharmayuktam -dharmayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria