Declension table of ?dharmayuga

Deva

NeuterSingularDualPlural
Nominativedharmayugam dharmayuge dharmayugāṇi
Vocativedharmayuga dharmayuge dharmayugāṇi
Accusativedharmayugam dharmayuge dharmayugāṇi
Instrumentaldharmayugeṇa dharmayugābhyām dharmayugaiḥ
Dativedharmayugāya dharmayugābhyām dharmayugebhyaḥ
Ablativedharmayugāt dharmayugābhyām dharmayugebhyaḥ
Genitivedharmayugasya dharmayugayoḥ dharmayugāṇām
Locativedharmayuge dharmayugayoḥ dharmayugeṣu

Compound dharmayuga -

Adverb -dharmayugam -dharmayugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria