Declension table of ?dharmavivecana

Deva

NeuterSingularDualPlural
Nominativedharmavivecanam dharmavivecane dharmavivecanāni
Vocativedharmavivecana dharmavivecane dharmavivecanāni
Accusativedharmavivecanam dharmavivecane dharmavivecanāni
Instrumentaldharmavivecanena dharmavivecanābhyām dharmavivecanaiḥ
Dativedharmavivecanāya dharmavivecanābhyām dharmavivecanebhyaḥ
Ablativedharmavivecanāt dharmavivecanābhyām dharmavivecanebhyaḥ
Genitivedharmavivecanasya dharmavivecanayoḥ dharmavivecanānām
Locativedharmavivecane dharmavivecanayoḥ dharmavivecaneṣu

Compound dharmavivecana -

Adverb -dharmavivecanam -dharmavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria