Declension table of ?dharmavijayagaṇi

Deva

MasculineSingularDualPlural
Nominativedharmavijayagaṇiḥ dharmavijayagaṇī dharmavijayagaṇayaḥ
Vocativedharmavijayagaṇe dharmavijayagaṇī dharmavijayagaṇayaḥ
Accusativedharmavijayagaṇim dharmavijayagaṇī dharmavijayagaṇīn
Instrumentaldharmavijayagaṇinā dharmavijayagaṇibhyām dharmavijayagaṇibhiḥ
Dativedharmavijayagaṇaye dharmavijayagaṇibhyām dharmavijayagaṇibhyaḥ
Ablativedharmavijayagaṇeḥ dharmavijayagaṇibhyām dharmavijayagaṇibhyaḥ
Genitivedharmavijayagaṇeḥ dharmavijayagaṇyoḥ dharmavijayagaṇīnām
Locativedharmavijayagaṇau dharmavijayagaṇyoḥ dharmavijayagaṇiṣu

Compound dharmavijayagaṇi -

Adverb -dharmavijayagaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria