Declension table of ?dharmavasupradā

Deva

FeminineSingularDualPlural
Nominativedharmavasupradā dharmavasuprade dharmavasupradāḥ
Vocativedharmavasuprade dharmavasuprade dharmavasupradāḥ
Accusativedharmavasupradām dharmavasuprade dharmavasupradāḥ
Instrumentaldharmavasupradayā dharmavasupradābhyām dharmavasupradābhiḥ
Dativedharmavasupradāyai dharmavasupradābhyām dharmavasupradābhyaḥ
Ablativedharmavasupradāyāḥ dharmavasupradābhyām dharmavasupradābhyaḥ
Genitivedharmavasupradāyāḥ dharmavasupradayoḥ dharmavasupradānām
Locativedharmavasupradāyām dharmavasupradayoḥ dharmavasupradāsu

Adverb -dharmavasupradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria