Declension table of ?dharmavasuprada

Deva

MasculineSingularDualPlural
Nominativedharmavasupradaḥ dharmavasupradau dharmavasupradāḥ
Vocativedharmavasuprada dharmavasupradau dharmavasupradāḥ
Accusativedharmavasupradam dharmavasupradau dharmavasupradān
Instrumentaldharmavasupradena dharmavasupradābhyām dharmavasupradaiḥ dharmavasupradebhiḥ
Dativedharmavasupradāya dharmavasupradābhyām dharmavasupradebhyaḥ
Ablativedharmavasupradāt dharmavasupradābhyām dharmavasupradebhyaḥ
Genitivedharmavasupradasya dharmavasupradayoḥ dharmavasupradānām
Locativedharmavasuprade dharmavasupradayoḥ dharmavasupradeṣu

Compound dharmavasuprada -

Adverb -dharmavasupradam -dharmavasupradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria