Declension table of ?dharmavallabha

Deva

MasculineSingularDualPlural
Nominativedharmavallabhaḥ dharmavallabhau dharmavallabhāḥ
Vocativedharmavallabha dharmavallabhau dharmavallabhāḥ
Accusativedharmavallabham dharmavallabhau dharmavallabhān
Instrumentaldharmavallabhena dharmavallabhābhyām dharmavallabhaiḥ dharmavallabhebhiḥ
Dativedharmavallabhāya dharmavallabhābhyām dharmavallabhebhyaḥ
Ablativedharmavallabhāt dharmavallabhābhyām dharmavallabhebhyaḥ
Genitivedharmavallabhasya dharmavallabhayoḥ dharmavallabhānām
Locativedharmavallabhe dharmavallabhayoḥ dharmavallabheṣu

Compound dharmavallabha -

Adverb -dharmavallabham -dharmavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria