Declension table of ?dharmavahikā

Deva

FeminineSingularDualPlural
Nominativedharmavahikā dharmavahike dharmavahikāḥ
Vocativedharmavahike dharmavahike dharmavahikāḥ
Accusativedharmavahikām dharmavahike dharmavahikāḥ
Instrumentaldharmavahikayā dharmavahikābhyām dharmavahikābhiḥ
Dativedharmavahikāyai dharmavahikābhyām dharmavahikābhyaḥ
Ablativedharmavahikāyāḥ dharmavahikābhyām dharmavahikābhyaḥ
Genitivedharmavahikāyāḥ dharmavahikayoḥ dharmavahikāṇām
Locativedharmavahikāyām dharmavahikayoḥ dharmavahikāsu

Adverb -dharmavahikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria