Declension table of ?dharmavāha

Deva

MasculineSingularDualPlural
Nominativedharmavāhaḥ dharmavāhau dharmavāhāḥ
Vocativedharmavāha dharmavāhau dharmavāhāḥ
Accusativedharmavāham dharmavāhau dharmavāhān
Instrumentaldharmavāheṇa dharmavāhābhyām dharmavāhaiḥ dharmavāhebhiḥ
Dativedharmavāhāya dharmavāhābhyām dharmavāhebhyaḥ
Ablativedharmavāhāt dharmavāhābhyām dharmavāhebhyaḥ
Genitivedharmavāhasya dharmavāhayoḥ dharmavāhāṇām
Locativedharmavāhe dharmavāhayoḥ dharmavāheṣu

Compound dharmavāha -

Adverb -dharmavāham -dharmavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria