Declension table of ?dharmavādin

Deva

NeuterSingularDualPlural
Nominativedharmavādi dharmavādinī dharmavādīni
Vocativedharmavādin dharmavādi dharmavādinī dharmavādīni
Accusativedharmavādi dharmavādinī dharmavādīni
Instrumentaldharmavādinā dharmavādibhyām dharmavādibhiḥ
Dativedharmavādine dharmavādibhyām dharmavādibhyaḥ
Ablativedharmavādinaḥ dharmavādibhyām dharmavādibhyaḥ
Genitivedharmavādinaḥ dharmavādinoḥ dharmavādinām
Locativedharmavādini dharmavādinoḥ dharmavādiṣu

Compound dharmavādi -

Adverb -dharmavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria