Declension table of ?dharmavādin

Deva

MasculineSingularDualPlural
Nominativedharmavādī dharmavādinau dharmavādinaḥ
Vocativedharmavādin dharmavādinau dharmavādinaḥ
Accusativedharmavādinam dharmavādinau dharmavādinaḥ
Instrumentaldharmavādinā dharmavādibhyām dharmavādibhiḥ
Dativedharmavādine dharmavādibhyām dharmavādibhyaḥ
Ablativedharmavādinaḥ dharmavādibhyām dharmavādibhyaḥ
Genitivedharmavādinaḥ dharmavādinoḥ dharmavādinām
Locativedharmavādini dharmavādinoḥ dharmavādiṣu

Compound dharmavādi -

Adverb -dharmavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria