Declension table of dharmavāṇijyaka

Deva

MasculineSingularDualPlural
Nominativedharmavāṇijyakaḥ dharmavāṇijyakau dharmavāṇijyakāḥ
Vocativedharmavāṇijyaka dharmavāṇijyakau dharmavāṇijyakāḥ
Accusativedharmavāṇijyakam dharmavāṇijyakau dharmavāṇijyakān
Instrumentaldharmavāṇijyakena dharmavāṇijyakābhyām dharmavāṇijyakaiḥ dharmavāṇijyakebhiḥ
Dativedharmavāṇijyakāya dharmavāṇijyakābhyām dharmavāṇijyakebhyaḥ
Ablativedharmavāṇijyakāt dharmavāṇijyakābhyām dharmavāṇijyakebhyaḥ
Genitivedharmavāṇijyakasya dharmavāṇijyakayoḥ dharmavāṇijyakānām
Locativedharmavāṇijyake dharmavāṇijyakayoḥ dharmavāṇijyakeṣu

Compound dharmavāṇijyaka -

Adverb -dharmavāṇijyakam -dharmavāṇijyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria