Declension table of ?dharmavṛtti

Deva

FeminineSingularDualPlural
Nominativedharmavṛttiḥ dharmavṛttī dharmavṛttayaḥ
Vocativedharmavṛtte dharmavṛttī dharmavṛttayaḥ
Accusativedharmavṛttim dharmavṛttī dharmavṛttīḥ
Instrumentaldharmavṛttyā dharmavṛttibhyām dharmavṛttibhiḥ
Dativedharmavṛttyai dharmavṛttaye dharmavṛttibhyām dharmavṛttibhyaḥ
Ablativedharmavṛttyāḥ dharmavṛtteḥ dharmavṛttibhyām dharmavṛttibhyaḥ
Genitivedharmavṛttyāḥ dharmavṛtteḥ dharmavṛttyoḥ dharmavṛttīnām
Locativedharmavṛttyām dharmavṛttau dharmavṛttyoḥ dharmavṛttiṣu

Compound dharmavṛtti -

Adverb -dharmavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria