Declension table of ?dharmavṛddha

Deva

MasculineSingularDualPlural
Nominativedharmavṛddhaḥ dharmavṛddhau dharmavṛddhāḥ
Vocativedharmavṛddha dharmavṛddhau dharmavṛddhāḥ
Accusativedharmavṛddham dharmavṛddhau dharmavṛddhān
Instrumentaldharmavṛddhena dharmavṛddhābhyām dharmavṛddhaiḥ dharmavṛddhebhiḥ
Dativedharmavṛddhāya dharmavṛddhābhyām dharmavṛddhebhyaḥ
Ablativedharmavṛddhāt dharmavṛddhābhyām dharmavṛddhebhyaḥ
Genitivedharmavṛddhasya dharmavṛddhayoḥ dharmavṛddhānām
Locativedharmavṛddhe dharmavṛddhayoḥ dharmavṛddheṣu

Compound dharmavṛddha -

Adverb -dharmavṛddham -dharmavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria