Declension table of ?dharmatīrtha

Deva

NeuterSingularDualPlural
Nominativedharmatīrtham dharmatīrthe dharmatīrthāni
Vocativedharmatīrtha dharmatīrthe dharmatīrthāni
Accusativedharmatīrtham dharmatīrthe dharmatīrthāni
Instrumentaldharmatīrthena dharmatīrthābhyām dharmatīrthaiḥ
Dativedharmatīrthāya dharmatīrthābhyām dharmatīrthebhyaḥ
Ablativedharmatīrthāt dharmatīrthābhyām dharmatīrthebhyaḥ
Genitivedharmatīrthasya dharmatīrthayoḥ dharmatīrthānām
Locativedharmatīrthe dharmatīrthayoḥ dharmatīrtheṣu

Compound dharmatīrtha -

Adverb -dharmatīrtham -dharmatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria