Declension table of ?dharmasūtravyākhyā

Deva

FeminineSingularDualPlural
Nominativedharmasūtravyākhyā dharmasūtravyākhye dharmasūtravyākhyāḥ
Vocativedharmasūtravyākhye dharmasūtravyākhye dharmasūtravyākhyāḥ
Accusativedharmasūtravyākhyām dharmasūtravyākhye dharmasūtravyākhyāḥ
Instrumentaldharmasūtravyākhyayā dharmasūtravyākhyābhyām dharmasūtravyākhyābhiḥ
Dativedharmasūtravyākhyāyai dharmasūtravyākhyābhyām dharmasūtravyākhyābhyaḥ
Ablativedharmasūtravyākhyāyāḥ dharmasūtravyākhyābhyām dharmasūtravyākhyābhyaḥ
Genitivedharmasūtravyākhyāyāḥ dharmasūtravyākhyayoḥ dharmasūtravyākhyāṇām
Locativedharmasūtravyākhyāyām dharmasūtravyākhyayoḥ dharmasūtravyākhyāsu

Adverb -dharmasūtravyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria