Declension table of ?dharmasthala

Deva

NeuterSingularDualPlural
Nominativedharmasthalam dharmasthale dharmasthalāni
Vocativedharmasthala dharmasthale dharmasthalāni
Accusativedharmasthalam dharmasthale dharmasthalāni
Instrumentaldharmasthalena dharmasthalābhyām dharmasthalaiḥ
Dativedharmasthalāya dharmasthalābhyām dharmasthalebhyaḥ
Ablativedharmasthalāt dharmasthalābhyām dharmasthalebhyaḥ
Genitivedharmasthalasya dharmasthalayoḥ dharmasthalānām
Locativedharmasthale dharmasthalayoḥ dharmasthaleṣu

Compound dharmasthala -

Adverb -dharmasthalam -dharmasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria