Declension table of ?dharmasetu

Deva

MasculineSingularDualPlural
Nominativedharmasetuḥ dharmasetū dharmasetavaḥ
Vocativedharmaseto dharmasetū dharmasetavaḥ
Accusativedharmasetum dharmasetū dharmasetūn
Instrumentaldharmasetunā dharmasetubhyām dharmasetubhiḥ
Dativedharmasetave dharmasetubhyām dharmasetubhyaḥ
Ablativedharmasetoḥ dharmasetubhyām dharmasetubhyaḥ
Genitivedharmasetoḥ dharmasetvoḥ dharmasetūnām
Locativedharmasetau dharmasetvoḥ dharmasetuṣu

Compound dharmasetu -

Adverb -dharmasetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria