Declension table of ?dharmasatyavrateyu

Deva

MasculineSingularDualPlural
Nominativedharmasatyavrateyuḥ dharmasatyavrateyū dharmasatyavrateyavaḥ
Vocativedharmasatyavrateyo dharmasatyavrateyū dharmasatyavrateyavaḥ
Accusativedharmasatyavrateyum dharmasatyavrateyū dharmasatyavrateyūn
Instrumentaldharmasatyavrateyunā dharmasatyavrateyubhyām dharmasatyavrateyubhiḥ
Dativedharmasatyavrateyave dharmasatyavrateyubhyām dharmasatyavrateyubhyaḥ
Ablativedharmasatyavrateyoḥ dharmasatyavrateyubhyām dharmasatyavrateyubhyaḥ
Genitivedharmasatyavrateyoḥ dharmasatyavrateyvoḥ dharmasatyavrateyūnām
Locativedharmasatyavrateyau dharmasatyavrateyvoḥ dharmasatyavrateyuṣu

Compound dharmasatyavrateyu -

Adverb -dharmasatyavrateyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria