Declension table of ?dharmasampradāyadīpikā

Deva

FeminineSingularDualPlural
Nominativedharmasampradāyadīpikā dharmasampradāyadīpike dharmasampradāyadīpikāḥ
Vocativedharmasampradāyadīpike dharmasampradāyadīpike dharmasampradāyadīpikāḥ
Accusativedharmasampradāyadīpikām dharmasampradāyadīpike dharmasampradāyadīpikāḥ
Instrumentaldharmasampradāyadīpikayā dharmasampradāyadīpikābhyām dharmasampradāyadīpikābhiḥ
Dativedharmasampradāyadīpikāyai dharmasampradāyadīpikābhyām dharmasampradāyadīpikābhyaḥ
Ablativedharmasampradāyadīpikāyāḥ dharmasampradāyadīpikābhyām dharmasampradāyadīpikābhyaḥ
Genitivedharmasampradāyadīpikāyāḥ dharmasampradāyadīpikayoḥ dharmasampradāyadīpikānām
Locativedharmasampradāyadīpikāyām dharmasampradāyadīpikayoḥ dharmasampradāyadīpikāsu

Adverb -dharmasampradāyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria