Declension table of ?dharmasahāya

Deva

MasculineSingularDualPlural
Nominativedharmasahāyaḥ dharmasahāyau dharmasahāyāḥ
Vocativedharmasahāya dharmasahāyau dharmasahāyāḥ
Accusativedharmasahāyam dharmasahāyau dharmasahāyān
Instrumentaldharmasahāyena dharmasahāyābhyām dharmasahāyaiḥ dharmasahāyebhiḥ
Dativedharmasahāyāya dharmasahāyābhyām dharmasahāyebhyaḥ
Ablativedharmasahāyāt dharmasahāyābhyām dharmasahāyebhyaḥ
Genitivedharmasahāyasya dharmasahāyayoḥ dharmasahāyānām
Locativedharmasahāye dharmasahāyayoḥ dharmasahāyeṣu

Compound dharmasahāya -

Adverb -dharmasahāyam -dharmasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria