Declension table of ?dharmasaṃsṛtā

Deva

FeminineSingularDualPlural
Nominativedharmasaṃsṛtā dharmasaṃsṛte dharmasaṃsṛtāḥ
Vocativedharmasaṃsṛte dharmasaṃsṛte dharmasaṃsṛtāḥ
Accusativedharmasaṃsṛtām dharmasaṃsṛte dharmasaṃsṛtāḥ
Instrumentaldharmasaṃsṛtayā dharmasaṃsṛtābhyām dharmasaṃsṛtābhiḥ
Dativedharmasaṃsṛtāyai dharmasaṃsṛtābhyām dharmasaṃsṛtābhyaḥ
Ablativedharmasaṃsṛtāyāḥ dharmasaṃsṛtābhyām dharmasaṃsṛtābhyaḥ
Genitivedharmasaṃsṛtāyāḥ dharmasaṃsṛtayoḥ dharmasaṃsṛtānām
Locativedharmasaṃsṛtāyām dharmasaṃsṛtayoḥ dharmasaṃsṛtāsu

Adverb -dharmasaṃsṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria