Declension table of ?dharmasañjñā

Deva

FeminineSingularDualPlural
Nominativedharmasañjñā dharmasañjñe dharmasañjñāḥ
Vocativedharmasañjñe dharmasañjñe dharmasañjñāḥ
Accusativedharmasañjñām dharmasañjñe dharmasañjñāḥ
Instrumentaldharmasañjñayā dharmasañjñābhyām dharmasañjñābhiḥ
Dativedharmasañjñāyai dharmasañjñābhyām dharmasañjñābhyaḥ
Ablativedharmasañjñāyāḥ dharmasañjñābhyām dharmasañjñābhyaḥ
Genitivedharmasañjñāyāḥ dharmasañjñayoḥ dharmasañjñānām
Locativedharmasañjñāyām dharmasañjñayoḥ dharmasañjñāsu

Adverb -dharmasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria