Declension table of ?dharmaruci

Deva

MasculineSingularDualPlural
Nominativedharmaruciḥ dharmarucī dharmarucayaḥ
Vocativedharmaruce dharmarucī dharmarucayaḥ
Accusativedharmarucim dharmarucī dharmarucīn
Instrumentaldharmarucinā dharmarucibhyām dharmarucibhiḥ
Dativedharmarucaye dharmarucibhyām dharmarucibhyaḥ
Ablativedharmaruceḥ dharmarucibhyām dharmarucibhyaḥ
Genitivedharmaruceḥ dharmarucyoḥ dharmarucīnām
Locativedharmarucau dharmarucyoḥ dharmaruciṣu

Compound dharmaruci -

Adverb -dharmaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria