Declension table of ?dharmarodhin

Deva

MasculineSingularDualPlural
Nominativedharmarodhī dharmarodhinau dharmarodhinaḥ
Vocativedharmarodhin dharmarodhinau dharmarodhinaḥ
Accusativedharmarodhinam dharmarodhinau dharmarodhinaḥ
Instrumentaldharmarodhinā dharmarodhibhyām dharmarodhibhiḥ
Dativedharmarodhine dharmarodhibhyām dharmarodhibhyaḥ
Ablativedharmarodhinaḥ dharmarodhibhyām dharmarodhibhyaḥ
Genitivedharmarodhinaḥ dharmarodhinoḥ dharmarodhinām
Locativedharmarodhini dharmarodhinoḥ dharmarodhiṣu

Compound dharmarodhi -

Adverb -dharmarodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria