Declension table of ?dharmaratna

Deva

NeuterSingularDualPlural
Nominativedharmaratnam dharmaratne dharmaratnāni
Vocativedharmaratna dharmaratne dharmaratnāni
Accusativedharmaratnam dharmaratne dharmaratnāni
Instrumentaldharmaratnena dharmaratnābhyām dharmaratnaiḥ
Dativedharmaratnāya dharmaratnābhyām dharmaratnebhyaḥ
Ablativedharmaratnāt dharmaratnābhyām dharmaratnebhyaḥ
Genitivedharmaratnasya dharmaratnayoḥ dharmaratnānām
Locativedharmaratne dharmaratnayoḥ dharmaratneṣu

Compound dharmaratna -

Adverb -dharmaratnam -dharmaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria