Declension table of ?dharmarati

Deva

MasculineSingularDualPlural
Nominativedharmaratiḥ dharmaratī dharmaratayaḥ
Vocativedharmarate dharmaratī dharmaratayaḥ
Accusativedharmaratim dharmaratī dharmaratīn
Instrumentaldharmaratinā dharmaratibhyām dharmaratibhiḥ
Dativedharmarataye dharmaratibhyām dharmaratibhyaḥ
Ablativedharmarateḥ dharmaratibhyām dharmaratibhyaḥ
Genitivedharmarateḥ dharmaratyoḥ dharmaratīnām
Locativedharmaratau dharmaratyoḥ dharmaratiṣu

Compound dharmarati -

Adverb -dharmarati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria