Declension table of ?dharmarata

Deva

MasculineSingularDualPlural
Nominativedharmarataḥ dharmaratau dharmaratāḥ
Vocativedharmarata dharmaratau dharmaratāḥ
Accusativedharmaratam dharmaratau dharmaratān
Instrumentaldharmaratena dharmaratābhyām dharmarataiḥ dharmaratebhiḥ
Dativedharmaratāya dharmaratābhyām dharmaratebhyaḥ
Ablativedharmaratāt dharmaratābhyām dharmaratebhyaḥ
Genitivedharmaratasya dharmaratayoḥ dharmaratānām
Locativedharmarate dharmaratayoḥ dharmarateṣu

Compound dharmarata -

Adverb -dharmaratam -dharmaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria