Declension table of ?dharmarasāyana

Deva

NeuterSingularDualPlural
Nominativedharmarasāyanam dharmarasāyane dharmarasāyanāni
Vocativedharmarasāyana dharmarasāyane dharmarasāyanāni
Accusativedharmarasāyanam dharmarasāyane dharmarasāyanāni
Instrumentaldharmarasāyanena dharmarasāyanābhyām dharmarasāyanaiḥ
Dativedharmarasāyanāya dharmarasāyanābhyām dharmarasāyanebhyaḥ
Ablativedharmarasāyanāt dharmarasāyanābhyām dharmarasāyanebhyaḥ
Genitivedharmarasāyanasya dharmarasāyanayoḥ dharmarasāyanānām
Locativedharmarasāyane dharmarasāyanayoḥ dharmarasāyaneṣu

Compound dharmarasāyana -

Adverb -dharmarasāyanam -dharmarasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria