Declension table of ?dharmarājadīkṣita

Deva

MasculineSingularDualPlural
Nominativedharmarājadīkṣitaḥ dharmarājadīkṣitau dharmarājadīkṣitāḥ
Vocativedharmarājadīkṣita dharmarājadīkṣitau dharmarājadīkṣitāḥ
Accusativedharmarājadīkṣitam dharmarājadīkṣitau dharmarājadīkṣitān
Instrumentaldharmarājadīkṣitena dharmarājadīkṣitābhyām dharmarājadīkṣitaiḥ dharmarājadīkṣitebhiḥ
Dativedharmarājadīkṣitāya dharmarājadīkṣitābhyām dharmarājadīkṣitebhyaḥ
Ablativedharmarājadīkṣitāt dharmarājadīkṣitābhyām dharmarājadīkṣitebhyaḥ
Genitivedharmarājadīkṣitasya dharmarājadīkṣitayoḥ dharmarājadīkṣitānām
Locativedharmarājadīkṣite dharmarājadīkṣitayoḥ dharmarājadīkṣiteṣu

Compound dharmarājadīkṣita -

Adverb -dharmarājadīkṣitam -dharmarājadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria