Declension table of ?dharmaprekṣā

Deva

FeminineSingularDualPlural
Nominativedharmaprekṣā dharmaprekṣe dharmaprekṣāḥ
Vocativedharmaprekṣe dharmaprekṣe dharmaprekṣāḥ
Accusativedharmaprekṣām dharmaprekṣe dharmaprekṣāḥ
Instrumentaldharmaprekṣayā dharmaprekṣābhyām dharmaprekṣābhiḥ
Dativedharmaprekṣāyai dharmaprekṣābhyām dharmaprekṣābhyaḥ
Ablativedharmaprekṣāyāḥ dharmaprekṣābhyām dharmaprekṣābhyaḥ
Genitivedharmaprekṣāyāḥ dharmaprekṣayoḥ dharmaprekṣāṇām
Locativedharmaprekṣāyām dharmaprekṣayoḥ dharmaprekṣāsu

Adverb -dharmaprekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria