Declension table of ?dharmaparīkṣā

Deva

FeminineSingularDualPlural
Nominativedharmaparīkṣā dharmaparīkṣe dharmaparīkṣāḥ
Vocativedharmaparīkṣe dharmaparīkṣe dharmaparīkṣāḥ
Accusativedharmaparīkṣām dharmaparīkṣe dharmaparīkṣāḥ
Instrumentaldharmaparīkṣayā dharmaparīkṣābhyām dharmaparīkṣābhiḥ
Dativedharmaparīkṣāyai dharmaparīkṣābhyām dharmaparīkṣābhyaḥ
Ablativedharmaparīkṣāyāḥ dharmaparīkṣābhyām dharmaparīkṣābhyaḥ
Genitivedharmaparīkṣāyāḥ dharmaparīkṣayoḥ dharmaparīkṣāṇām
Locativedharmaparīkṣāyām dharmaparīkṣayoḥ dharmaparīkṣāsu

Adverb -dharmaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria