Declension table of ?dharmapaṭṭa

Deva

MasculineSingularDualPlural
Nominativedharmapaṭṭaḥ dharmapaṭṭau dharmapaṭṭāḥ
Vocativedharmapaṭṭa dharmapaṭṭau dharmapaṭṭāḥ
Accusativedharmapaṭṭam dharmapaṭṭau dharmapaṭṭān
Instrumentaldharmapaṭṭena dharmapaṭṭābhyām dharmapaṭṭaiḥ dharmapaṭṭebhiḥ
Dativedharmapaṭṭāya dharmapaṭṭābhyām dharmapaṭṭebhyaḥ
Ablativedharmapaṭṭāt dharmapaṭṭābhyām dharmapaṭṭebhyaḥ
Genitivedharmapaṭṭasya dharmapaṭṭayoḥ dharmapaṭṭānām
Locativedharmapaṭṭe dharmapaṭṭayoḥ dharmapaṭṭeṣu

Compound dharmapaṭṭa -

Adverb -dharmapaṭṭam -dharmapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria