Declension table of ?dharmanitya

Deva

NeuterSingularDualPlural
Nominativedharmanityam dharmanitye dharmanityāni
Vocativedharmanitya dharmanitye dharmanityāni
Accusativedharmanityam dharmanitye dharmanityāni
Instrumentaldharmanityena dharmanityābhyām dharmanityaiḥ
Dativedharmanityāya dharmanityābhyām dharmanityebhyaḥ
Ablativedharmanityāt dharmanityābhyām dharmanityebhyaḥ
Genitivedharmanityasya dharmanityayoḥ dharmanityānām
Locativedharmanitye dharmanityayoḥ dharmanityeṣu

Compound dharmanitya -

Adverb -dharmanityam -dharmanityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria