Declension table of ?dharmaniṣpatti

Deva

FeminineSingularDualPlural
Nominativedharmaniṣpattiḥ dharmaniṣpattī dharmaniṣpattayaḥ
Vocativedharmaniṣpatte dharmaniṣpattī dharmaniṣpattayaḥ
Accusativedharmaniṣpattim dharmaniṣpattī dharmaniṣpattīḥ
Instrumentaldharmaniṣpattyā dharmaniṣpattibhyām dharmaniṣpattibhiḥ
Dativedharmaniṣpattyai dharmaniṣpattaye dharmaniṣpattibhyām dharmaniṣpattibhyaḥ
Ablativedharmaniṣpattyāḥ dharmaniṣpatteḥ dharmaniṣpattibhyām dharmaniṣpattibhyaḥ
Genitivedharmaniṣpattyāḥ dharmaniṣpatteḥ dharmaniṣpattyoḥ dharmaniṣpattīnām
Locativedharmaniṣpattyām dharmaniṣpattau dharmaniṣpattyoḥ dharmaniṣpattiṣu

Compound dharmaniṣpatti -

Adverb -dharmaniṣpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria