Declension table of ?dharmaniṣṭhā

Deva

FeminineSingularDualPlural
Nominativedharmaniṣṭhā dharmaniṣṭhe dharmaniṣṭhāḥ
Vocativedharmaniṣṭhe dharmaniṣṭhe dharmaniṣṭhāḥ
Accusativedharmaniṣṭhām dharmaniṣṭhe dharmaniṣṭhāḥ
Instrumentaldharmaniṣṭhayā dharmaniṣṭhābhyām dharmaniṣṭhābhiḥ
Dativedharmaniṣṭhāyai dharmaniṣṭhābhyām dharmaniṣṭhābhyaḥ
Ablativedharmaniṣṭhāyāḥ dharmaniṣṭhābhyām dharmaniṣṭhābhyaḥ
Genitivedharmaniṣṭhāyāḥ dharmaniṣṭhayoḥ dharmaniṣṭhānām
Locativedharmaniṣṭhāyām dharmaniṣṭhayoḥ dharmaniṣṭhāsu

Adverb -dharmaniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria