Declension table of ?dharmaniṣṭha

Deva

NeuterSingularDualPlural
Nominativedharmaniṣṭham dharmaniṣṭhe dharmaniṣṭhāni
Vocativedharmaniṣṭha dharmaniṣṭhe dharmaniṣṭhāni
Accusativedharmaniṣṭham dharmaniṣṭhe dharmaniṣṭhāni
Instrumentaldharmaniṣṭhena dharmaniṣṭhābhyām dharmaniṣṭhaiḥ
Dativedharmaniṣṭhāya dharmaniṣṭhābhyām dharmaniṣṭhebhyaḥ
Ablativedharmaniṣṭhāt dharmaniṣṭhābhyām dharmaniṣṭhebhyaḥ
Genitivedharmaniṣṭhasya dharmaniṣṭhayoḥ dharmaniṣṭhānām
Locativedharmaniṣṭhe dharmaniṣṭhayoḥ dharmaniṣṭheṣu

Compound dharmaniṣṭha -

Adverb -dharmaniṣṭham -dharmaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria