Declension table of ?dharmamīmāṃsāsārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedharmamīmāṃsāsārasaṅgrahaḥ dharmamīmāṃsāsārasaṅgrahau dharmamīmāṃsāsārasaṅgrahāḥ
Vocativedharmamīmāṃsāsārasaṅgraha dharmamīmāṃsāsārasaṅgrahau dharmamīmāṃsāsārasaṅgrahāḥ
Accusativedharmamīmāṃsāsārasaṅgraham dharmamīmāṃsāsārasaṅgrahau dharmamīmāṃsāsārasaṅgrahān
Instrumentaldharmamīmāṃsāsārasaṅgraheṇa dharmamīmāṃsāsārasaṅgrahābhyām dharmamīmāṃsāsārasaṅgrahaiḥ dharmamīmāṃsāsārasaṅgrahebhiḥ
Dativedharmamīmāṃsāsārasaṅgrahāya dharmamīmāṃsāsārasaṅgrahābhyām dharmamīmāṃsāsārasaṅgrahebhyaḥ
Ablativedharmamīmāṃsāsārasaṅgrahāt dharmamīmāṃsāsārasaṅgrahābhyām dharmamīmāṃsāsārasaṅgrahebhyaḥ
Genitivedharmamīmāṃsāsārasaṅgrahasya dharmamīmāṃsāsārasaṅgrahayoḥ dharmamīmāṃsāsārasaṅgrahāṇām
Locativedharmamīmāṃsāsārasaṅgrahe dharmamīmāṃsāsārasaṅgrahayoḥ dharmamīmāṃsāsārasaṅgraheṣu

Compound dharmamīmāṃsāsārasaṅgraha -

Adverb -dharmamīmāṃsāsārasaṅgraham -dharmamīmāṃsāsārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria