Declension table of ?dharmamaya

Deva

NeuterSingularDualPlural
Nominativedharmamayam dharmamaye dharmamayāṇi
Vocativedharmamaya dharmamaye dharmamayāṇi
Accusativedharmamayam dharmamaye dharmamayāṇi
Instrumentaldharmamayeṇa dharmamayābhyām dharmamayaiḥ
Dativedharmamayāya dharmamayābhyām dharmamayebhyaḥ
Ablativedharmamayāt dharmamayābhyām dharmamayebhyaḥ
Genitivedharmamayasya dharmamayayoḥ dharmamayāṇām
Locativedharmamaye dharmamayayoḥ dharmamayeṣu

Compound dharmamaya -

Adverb -dharmamayam -dharmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria