Declension table of ?dharmamatsara

Deva

NeuterSingularDualPlural
Nominativedharmamatsaram dharmamatsare dharmamatsarāṇi
Vocativedharmamatsara dharmamatsare dharmamatsarāṇi
Accusativedharmamatsaram dharmamatsare dharmamatsarāṇi
Instrumentaldharmamatsareṇa dharmamatsarābhyām dharmamatsaraiḥ
Dativedharmamatsarāya dharmamatsarābhyām dharmamatsarebhyaḥ
Ablativedharmamatsarāt dharmamatsarābhyām dharmamatsarebhyaḥ
Genitivedharmamatsarasya dharmamatsarayoḥ dharmamatsarāṇām
Locativedharmamatsare dharmamatsarayoḥ dharmamatsareṣu

Compound dharmamatsara -

Adverb -dharmamatsaram -dharmamatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria